वांछित मन्त्र चुनें

आ वां॒ वाहि॑ष्ठो अश्विना॒ रथो॑ यातु श्रु॒तो न॑रा । उप॒ स्तोमा॑न्तु॒रस्य॑ दर्शथः श्रि॒ये ॥

अंग्रेज़ी लिप्यंतरण

ā vāṁ vāhiṣṭho aśvinā ratho yātu śruto narā | upa stomān turasya darśathaḥ śriye ||

पद पाठ

आ । वा॒म् । वाहि॑ष्ठः । अ॒श्वि॒ना॒ । रथः॑ । या॒तु॒ । श्रु॒तः । न॒रा॒ । उप॑ । स्तोमा॑न् । तु॒रस्य॑ । द॒र्श॒थः॒ । श्रि॒ये ॥ ८.२६.४

ऋग्वेद » मण्डल:8» सूक्त:26» मन्त्र:4 | अष्टक:6» अध्याय:2» वर्ग:26» मन्त्र:4 | मण्डल:8» अनुवाक:4» मन्त्र:4


बार पढ़ा गया

शिव शंकर शर्मा

राजा का कर्त्तव्य कर्म कहते हैं।

पदार्थान्वयभाषाः - (नरा) हे मनुष्यों के नेता ! (अश्विना) राजा तथा मन्त्रिदल (वाम्) आप सबका (वाहिष्ठः) अतिशय अन्नादिकों का ढोनेवाला (श्रुतः) प्रसिद्ध (रथः) रथ (आयातु) प्रजाओं के गृह पर आवे और आप (तुरस्य) श्रद्धा और भक्तिपूर्वक स्तुति करते हुए पुरुषों के (स्तोमान्) स्तोत्रों को (श्रिये) कल्याण के लिये (उपदर्शथः) सुनें ॥४॥
भावार्थभाषाः - रथ शब्द यहाँ उपलक्षण है अर्थात् प्रजाओं में जहाँ-२ भोज्य पदार्थों की न्यूनता हो, वहाँ-२ राजदल रथ, अश्व, उष्ट्र आदिकों के द्वारा अन्न पहुँचाया करें ॥४॥
बार पढ़ा गया

शिव शंकर शर्मा

राजकर्त्तव्यकर्माह।

पदार्थान्वयभाषाः - नरा=हे सर्वस्य नेतारौ ! अश्विना=मन्त्रिनृपौ। वाम्=युवयोः। वाहिष्ठः=अतिशयेन वोढा। श्रुतः=विख्यातः। रथः। आयातु। युवाम्। तुरस्य=शीघ्रं स्तुतिं कुर्वतः पुरुषस्य। स्तोमान्। श्रिये। उपदर्शथः=शृणुतम् ॥४॥